Bhagavad-Gita: Chapter 2
Tazio Philippi /
- Created on 2025-04-01 20:20:09
- Modified on 2025-04-03 17:52:12
- Translated by August Wilhelm von Schlegel
- Aligned by Tazio Philippi
Sanskrit
Latin
saṃjaya uvāca
taṃ tathā kṛpayā āviṣṭam aśru pūrṇa akula ikṣaṇam
viṣīdantam idaṃ vākyam uvāca madhu sūdanaḥ
śrī bhagavān uvāca
kutas tvā kaśmalam idaṃ viṣame samupasthitam
anārya juṣṭam asvargyam akīrti-karam arjuna
klaibyaṃ mā sma gamaḥ pārtha na etat tvayi upapadyate
kṣudraṃ hṛdaya daurbalyaṃ tyaktvā uttiṣṭha paraṃ tapa
arjuna uvāca
kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhu sūdana
iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana
gurūn ahatvā hi mahā anubhāvāñ śreyo bhoktuṃ bhaikṣam api iha loke
hatvā artha kāmān tu gurūn iha eva bhuñjīya bhogān rudhira pradigdhān
na ca etat vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ
yān eva hatvā na jijīviṣāmas te ‘vasthitāḥ pramukhe dhārtarāṣṭrāḥ
kārpaṇya doṣa upahata svabhāva pṛcchāmi tvā dharma saṃmūḍha cetāḥ
yac chreyaḥ syān niścitaṃ brūhi tan me śiṣyas te ‘haṃ śādhi māṃ tvāṃ prapannam
na hi prapaśyāmi mama apanudyāt yac chokam ucchoṣaṇam indriyāṇām
avāpya bhūmāv asapatnam ṛddhaṃ rājyaṃ surāṇām api ca ādhipatyam
saṃjaya uvāca
evam uktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃ tapa
na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha
tam uvāca hṛṣīkeśaḥ prahasann iva bhārata
senayor ubhayor madhye viṣīdantam idaṃ vacaḥ
śrī-bhagavān uvāca
aśocyān anvaśocas tvaṃ prajñā vādāṃś ca bhāṣase
gata asūn agata asūṃś ca na anuśocanti paṇḍitāḥ
na tv eva ahaṃ jātu na asaṃ na tvaṃ na ime janā dhipāḥ
na ca eva na bhaviṣyāmaḥ sarve vayam ataḥ param
dehino ‘smin yathā dehe kaumāraṃ yauvanaṃ jarā
tathā deha antara prāpti dhīras tatra na muhyati
mātrā sparśās tu kaunteya śītoṣṇa sukha duḥkha dāḥ
āgama apāyino ‘nityās tāṃs titikṣasva bhārata
yaṃ hi na vyathayanty ete puruṣaṃ puruṣa rṣabha
sama duḥkha sukhaṃ dhīraṃ so ‘mṛtatvāya kalpate
na asato vidyate bhāvo na abhāvo vidyate sataḥ
ubhayor api dṛṣṭo ‘ntas tv anayos tattva darśibhiḥ
avināśi tu tad viddhi yena sarvam idaṃ tatam
vināśam avyayasya asya na kaś-cit kartum arhati
antavanta ime dehā nityasya uktāḥ śarīriṇaḥ
anāśino ‘prameyasya tasmād yudhyasva bhārata
ya enaṃ vetti hantāraṃ yaś ca enaṃ manyate hatam
ubhau tau na vijānīto na ayaṃ hanti na hanyate
na jāyate mriyate vā kadā-cin na ayaṃ bhūtvā bhavitā vā na bhūyaḥ
ajo nityaḥ śāśvato ‘yaṃ purāṇo na hanyate hanyamāne śarīre
veda avināśinaṃ nityaṃ ya enam ajam avyayam
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro ‘parāṇi
tathā śarīrāṇi vihāya jīrṇāny anyāni saṃyāti navāni dehī
na enaṃ chindanti śastrāṇi na enaṃ dahati pāvakaḥ
na ca enaṃ kledayanty āpo na śoṣayati mārutaḥ
acchedyo ‘yam adāhyo ‘yam akledyo ‘śoṣya eva ca
nityaḥ sarva gataḥ sthāṇur acalo ‘yaṃ sanātanaḥ
avyakto ‘yam acintyo ‘yam avikāryo ‘yam ucyate
tasmād evaṃ viditvā enam na anuśocitum arhasi
atha ca enaṃ nitya jātaṃ nityaṃ vā manyase mṛtam
tathā api tvaṃ mahā bāho na enaṃ śocitum arhasi
jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca
tasmād aparihārye ‘rthe na tvaṃ śocitum arhasi
avyaktādīni bhūtāni vyakta madhyāni bhārata
avyakta nidhanāny eva tatra kā paridevanā
āścarya-vat paśyati kaś-cid enam āścarya-vad vadati tatha eva ca anyaḥ
āścarya-vac ca enam anyaḥ śṛṇoti śrutvā api enaṃ veda na ca eva kaś-cit
dehī nityam avadhyo ‘yaṃ dehe sarvasya bhārata
tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi
sva dharmam api ca avekṣya na vikampitum arhasi
dharmyād dhi yuddhāc chreyo ‘nyat kṣatriyasya na vidyate
yadṛcchayā ca upapannaṃ svarga dvāram apāvṛtam
sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam
atha cet tvam imaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi
tataḥ sva-dharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi
akīrtiṃ ca api bhūtāni kathayiṣyanti te ‘vyayām
saṃbhāvitasya ca akīrtir maraṇād atiricyate
bhayād raṇād uparataṃ maṃsyante tvāṃ mahā rathāḥ
yeṣāṃ ca tvaṃ bahu mato bhūtvā yāsyasi lāghavam
avācya vādāṃś ca bahūn vadiṣyanti tava ahitāḥ
nindantas tava sāmarthyaṃ tato duḥkha taraṃ nu kim
hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm
tasmād uttiṣṭha kaunteya yuddhāya kṛta niścayaḥ
sukha duḥkhe same kṛtvā lābha a lābhau jaya a jayau
tato yuddhāya yujyasva na evaṃ pāpam avāpsyasi
eṣā te ‘bhihitā sāṃkhye buddhir yoge tv imāṃ śṛṇu
buddhyā yukto yayā pārtha karma bandhaṃ prahāsyasi
na iha abhikrama nāśo ‘sti pratyavāyo na vidyate
svalpam apy asya dharmasya trāyate mahato bhayāt
vyavasāya atmikā buddhir eka iha kuru nandana
bahu śākhā hy an antāś ca buddhayo ‘vyavasāyinām
yām imāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ
veda vāda ratāḥ pārtha na anyad asti iti vādinaḥ
kāma atmānaḥ svarga parā janma karma phala pradām
kriyā viśeṣa bahulāṃ bhoga aiśvarya gatiṃ prati
bhoga aiśvarya prasaktānāṃ taya apahṛta cetasām
vyavasāya atmikā buddhiḥ samādhau na vidhīyate
trai guṇya viṣayā vedā nis trai guṇyo bhava arjuna
nir dvaṃdvo nitya sattva stho niryoga kṣema ātmavān
yāvān artha udapāne sarvataḥ saṃpluta udake
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ
karmaṇy eva adhikāras te mā phaleṣu kada acana
mā karma phala hetur bhūr mā te saṅgo ‘stv akarmaṇi
yoga sthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃ jaya
siddhy asiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate
dūreṇa hy avaraṃ karma buddhi yogād dhanaṃ jaya
buddhau śaraṇam anviccha kṛpaṇāḥ phala hetavaḥ
buddhi yukto jahāti iha ubhe sukṛta duṣkṛte
tasmād yogāya yujyasva yogaḥ karmasu kauśalam
karma jaṃ buddhi yuktā hi phalaṃ tyaktvā manīṣiṇaḥ
janma bandha vinirmuktāḥ padaṃ gacchanty anāmayam
yadā te moha kalilaṃ buddhir vyatitariṣyati
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca
śruti viprati pannā te yadā sthāsyati niścalā
samādhāv acalā buddhis tadā yogam avāpsyasi
arjuna uvāca
sthita prajñasya kā bhāṣā samādhi sthasya keśava
sthita dhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim
śrī bhagavān uvāca
prajahāti yadā kāmān sarvān pārtha mano gatān
ātmany eva atmanā tuṣṭaḥ sthita prajñas tada ucyate
duḥkheṣv anudvigna manāḥ sukheṣu vigata spṛhaḥ
vīta rāga bhaya krodhaḥ sthita dhīr munir ucyate
yaḥ sarvatra anabhisnehas tat tat prāpya śubha aśubham
na abhinandati na dveṣṭi tasya prajñā pratiṣṭhitā
yadā saṃharate ca ayaṃ kūrmo ‘ṅgāni iva sarvaśaḥ
indriyāṇi indriya arthebhyas tasya prajñā pratiṣṭhitā
viṣayā vinivartante nirāhārasya dehinaḥ
rasa varjaṃ raso ‘py asya paraṃ dṛṣṭvā nivartate
yatato hy api kaunteya puruṣasya vipaścitaḥ
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ
tāni sarvāṇi saṃyamya yukta āsīta mat paraḥ
vaśe hi yasya indriyāṇi tasya prajñā pratiṣṭhitā
dhyāyato viṣayān puṃsaḥ saṅgas teṣu upajāyate
saṅgāt saṃjāyate kāmaḥ kāmāt krodho ‘bhijāyate
krodhād bhavati saṃmohaḥ saṃmohāt smṛti vibhramaḥ
smṛti bhraṃśād buddhi nāśo buddhi nāśāt praṇaśyati
rāga dveṣa viyuktais tu viṣayān indriyaiś caran
ātma vaśyair vidheya ātmā prasādam adhigacchati
prasāde sarva duḥkhānāṃ hānir asya upajāyate
prasanna cetaso hy āśu buddhiḥ paryavatiṣṭhate
na asti buddhir ayuktasya na ca ayuktasya bhāvanā
na ca abhāvayataḥ śāntir aśāntasya kutaḥ sukham
indriyāṇāṃ hi caratāṃ yan mano ‘nuvidhīyate
tad asya harati prajñāṃ vāyur nāvam iva ambhasi
tasmād yasya mahā bāho nigṛhītāni sarvaśaḥ
indriyāṇi indriya arthebhyas tasya prajñā pratiṣṭhitā
yā niśā sarva bhūtānāṃ tasyāṃ jāgarti saṃyamī
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ
āpūryamāṇam acala pratiṣṭhaṃ samudram āpaḥ praviśanti yadvat
tadvat kāmā yaṃ praviśanti sarve sa śāntim āpnoti na kāma kāmī
vihāya kāmān yaḥ sarvān pumāṃś carati niḥspṛhaḥ
nirmamo nirahaṃkāraḥ sa śāntim adhigacchati
eṣā brāhmī sthitiḥ pārtha na enāṃ prāpya vimuhyati
sthitvā asyām anta-kāle ‘pi brahma nirvāṇam ṛcchati
taṃ tathā kṛpayā āviṣṭam aśru pūrṇa akula ikṣaṇam
viṣīdantam idaṃ vākyam uvāca madhu sūdanaḥ
śrī bhagavān uvāca
kutas tvā kaśmalam idaṃ viṣame samupasthitam
anārya juṣṭam asvargyam akīrti-karam arjuna
klaibyaṃ mā sma gamaḥ pārtha na etat tvayi upapadyate
kṣudraṃ hṛdaya daurbalyaṃ tyaktvā uttiṣṭha paraṃ tapa
arjuna uvāca
kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhu sūdana
iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana
gurūn ahatvā hi mahā anubhāvāñ śreyo bhoktuṃ bhaikṣam api iha loke
hatvā artha kāmān tu gurūn iha eva bhuñjīya bhogān rudhira pradigdhān
na ca etat vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ
yān eva hatvā na jijīviṣāmas te ‘vasthitāḥ pramukhe dhārtarāṣṭrāḥ
kārpaṇya doṣa upahata svabhāva pṛcchāmi tvā dharma saṃmūḍha cetāḥ
yac chreyaḥ syān niścitaṃ brūhi tan me śiṣyas te ‘haṃ śādhi māṃ tvāṃ prapannam
na hi prapaśyāmi mama apanudyāt yac chokam ucchoṣaṇam indriyāṇām
avāpya bhūmāv asapatnam ṛddhaṃ rājyaṃ surāṇām api ca ādhipatyam
saṃjaya uvāca
evam uktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃ tapa
na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha
tam uvāca hṛṣīkeśaḥ prahasann iva bhārata
senayor ubhayor madhye viṣīdantam idaṃ vacaḥ
śrī-bhagavān uvāca
aśocyān anvaśocas tvaṃ prajñā vādāṃś ca bhāṣase
gata asūn agata asūṃś ca na anuśocanti paṇḍitāḥ
na tv eva ahaṃ jātu na asaṃ na tvaṃ na ime janā dhipāḥ
na ca eva na bhaviṣyāmaḥ sarve vayam ataḥ param
dehino ‘smin yathā dehe kaumāraṃ yauvanaṃ jarā
tathā deha antara prāpti dhīras tatra na muhyati
mātrā sparśās tu kaunteya śītoṣṇa sukha duḥkha dāḥ
āgama apāyino ‘nityās tāṃs titikṣasva bhārata
yaṃ hi na vyathayanty ete puruṣaṃ puruṣa rṣabha
sama duḥkha sukhaṃ dhīraṃ so ‘mṛtatvāya kalpate
na asato vidyate bhāvo na abhāvo vidyate sataḥ
ubhayor api dṛṣṭo ‘ntas tv anayos tattva darśibhiḥ
avināśi tu tad viddhi yena sarvam idaṃ tatam
vināśam avyayasya asya na kaś-cit kartum arhati
antavanta ime dehā nityasya uktāḥ śarīriṇaḥ
anāśino ‘prameyasya tasmād yudhyasva bhārata
ya enaṃ vetti hantāraṃ yaś ca enaṃ manyate hatam
ubhau tau na vijānīto na ayaṃ hanti na hanyate
na jāyate mriyate vā kadā-cin na ayaṃ bhūtvā bhavitā vā na bhūyaḥ
ajo nityaḥ śāśvato ‘yaṃ purāṇo na hanyate hanyamāne śarīre
veda avināśinaṃ nityaṃ ya enam ajam avyayam
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro ‘parāṇi
tathā śarīrāṇi vihāya jīrṇāny anyāni saṃyāti navāni dehī
na enaṃ chindanti śastrāṇi na enaṃ dahati pāvakaḥ
na ca enaṃ kledayanty āpo na śoṣayati mārutaḥ
acchedyo ‘yam adāhyo ‘yam akledyo ‘śoṣya eva ca
nityaḥ sarva gataḥ sthāṇur acalo ‘yaṃ sanātanaḥ
avyakto ‘yam acintyo ‘yam avikāryo ‘yam ucyate
tasmād evaṃ viditvā enam na anuśocitum arhasi
atha ca enaṃ nitya jātaṃ nityaṃ vā manyase mṛtam
tathā api tvaṃ mahā bāho na enaṃ śocitum arhasi
jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca
tasmād aparihārye ‘rthe na tvaṃ śocitum arhasi
avyaktādīni bhūtāni vyakta madhyāni bhārata
avyakta nidhanāny eva tatra kā paridevanā
āścarya-vat paśyati kaś-cid enam āścarya-vad vadati tatha eva ca anyaḥ
āścarya-vac ca enam anyaḥ śṛṇoti śrutvā api enaṃ veda na ca eva kaś-cit
dehī nityam avadhyo ‘yaṃ dehe sarvasya bhārata
tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi
sva dharmam api ca avekṣya na vikampitum arhasi
dharmyād dhi yuddhāc chreyo ‘nyat kṣatriyasya na vidyate
yadṛcchayā ca upapannaṃ svarga dvāram apāvṛtam
sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam
atha cet tvam imaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi
tataḥ sva-dharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi
akīrtiṃ ca api bhūtāni kathayiṣyanti te ‘vyayām
saṃbhāvitasya ca akīrtir maraṇād atiricyate
bhayād raṇād uparataṃ maṃsyante tvāṃ mahā rathāḥ
yeṣāṃ ca tvaṃ bahu mato bhūtvā yāsyasi lāghavam
avācya vādāṃś ca bahūn vadiṣyanti tava ahitāḥ
nindantas tava sāmarthyaṃ tato duḥkha taraṃ nu kim
hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm
tasmād uttiṣṭha kaunteya yuddhāya kṛta niścayaḥ
sukha duḥkhe same kṛtvā lābha a lābhau jaya a jayau
tato yuddhāya yujyasva na evaṃ pāpam avāpsyasi
eṣā te ‘bhihitā sāṃkhye buddhir yoge tv imāṃ śṛṇu
buddhyā yukto yayā pārtha karma bandhaṃ prahāsyasi
na iha abhikrama nāśo ‘sti pratyavāyo na vidyate
svalpam apy asya dharmasya trāyate mahato bhayāt
vyavasāya atmikā buddhir eka iha kuru nandana
bahu śākhā hy an antāś ca buddhayo ‘vyavasāyinām
yām imāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ
veda vāda ratāḥ pārtha na anyad asti iti vādinaḥ
kāma atmānaḥ svarga parā janma karma phala pradām
kriyā viśeṣa bahulāṃ bhoga aiśvarya gatiṃ prati
bhoga aiśvarya prasaktānāṃ taya apahṛta cetasām
vyavasāya atmikā buddhiḥ samādhau na vidhīyate
trai guṇya viṣayā vedā nis trai guṇyo bhava arjuna
nir dvaṃdvo nitya sattva stho niryoga kṣema ātmavān
yāvān artha udapāne sarvataḥ saṃpluta udake
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ
karmaṇy eva adhikāras te mā phaleṣu kada acana
mā karma phala hetur bhūr mā te saṅgo ‘stv akarmaṇi
yoga sthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃ jaya
siddhy asiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate
dūreṇa hy avaraṃ karma buddhi yogād dhanaṃ jaya
buddhau śaraṇam anviccha kṛpaṇāḥ phala hetavaḥ
buddhi yukto jahāti iha ubhe sukṛta duṣkṛte
tasmād yogāya yujyasva yogaḥ karmasu kauśalam
karma jaṃ buddhi yuktā hi phalaṃ tyaktvā manīṣiṇaḥ
janma bandha vinirmuktāḥ padaṃ gacchanty anāmayam
yadā te moha kalilaṃ buddhir vyatitariṣyati
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca
śruti viprati pannā te yadā sthāsyati niścalā
samādhāv acalā buddhis tadā yogam avāpsyasi
arjuna uvāca
sthita prajñasya kā bhāṣā samādhi sthasya keśava
sthita dhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim
śrī bhagavān uvāca
prajahāti yadā kāmān sarvān pārtha mano gatān
ātmany eva atmanā tuṣṭaḥ sthita prajñas tada ucyate
duḥkheṣv anudvigna manāḥ sukheṣu vigata spṛhaḥ
vīta rāga bhaya krodhaḥ sthita dhīr munir ucyate
yaḥ sarvatra anabhisnehas tat tat prāpya śubha aśubham
na abhinandati na dveṣṭi tasya prajñā pratiṣṭhitā
yadā saṃharate ca ayaṃ kūrmo ‘ṅgāni iva sarvaśaḥ
indriyāṇi indriya arthebhyas tasya prajñā pratiṣṭhitā
viṣayā vinivartante nirāhārasya dehinaḥ
rasa varjaṃ raso ‘py asya paraṃ dṛṣṭvā nivartate
yatato hy api kaunteya puruṣasya vipaścitaḥ
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ
tāni sarvāṇi saṃyamya yukta āsīta mat paraḥ
vaśe hi yasya indriyāṇi tasya prajñā pratiṣṭhitā
dhyāyato viṣayān puṃsaḥ saṅgas teṣu upajāyate
saṅgāt saṃjāyate kāmaḥ kāmāt krodho ‘bhijāyate
krodhād bhavati saṃmohaḥ saṃmohāt smṛti vibhramaḥ
smṛti bhraṃśād buddhi nāśo buddhi nāśāt praṇaśyati
rāga dveṣa viyuktais tu viṣayān indriyaiś caran
ātma vaśyair vidheya ātmā prasādam adhigacchati
prasāde sarva duḥkhānāṃ hānir asya upajāyate
prasanna cetaso hy āśu buddhiḥ paryavatiṣṭhate
na asti buddhir ayuktasya na ca ayuktasya bhāvanā
na ca abhāvayataḥ śāntir aśāntasya kutaḥ sukham
indriyāṇāṃ hi caratāṃ yan mano ‘nuvidhīyate
tad asya harati prajñāṃ vāyur nāvam iva ambhasi
tasmād yasya mahā bāho nigṛhītāni sarvaśaḥ
indriyāṇi indriya arthebhyas tasya prajñā pratiṣṭhitā
yā niśā sarva bhūtānāṃ tasyāṃ jāgarti saṃyamī
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ
āpūryamāṇam acala pratiṣṭhaṃ samudram āpaḥ praviśanti yadvat
tadvat kāmā yaṃ praviśanti sarve sa śāntim āpnoti na kāma kāmī
vihāya kāmān yaḥ sarvān pumāṃś carati niḥspṛhaḥ
nirmamo nirahaṃkāraḥ sa śāntim adhigacchati
eṣā brāhmī sthitiḥ pārtha na enāṃ prāpya vimuhyati
sthitvā asyām anta-kāle ‘pi brahma nirvāṇam ṛcchati
Sanjayas
loquitur
hunc misericordia ita commotum lacrimis turbatos oculos suffusum
despondentem his verbis affatus est Madhus interfector
Almun Numen loquitur
Unde te haec perturbatio in rerum discrimine repente subiit
indigna honestis viam ad Superos obstruens ingloria o Arjuna
Noli mollitiae effeminatae te tradere non hoc te decet
Vili socordia abiecta age exsurge hostium vexator
Arjunas loquitur
Quomodo Bhishmam ego in proelio Dronamque o Madhus interfector
sagittis impugnabo amba mihi venerandi hostium interfector
Magistris magnopere suspiciendis haud caesis melius sane foret pane emendicato vesci per hoc aevum
caesis vero migistris opum avidis quoad vivam vescar dapibus sanguine pollutis
Neque hoc novimus utrum praestantius futurum sit nobis ut vel victores exsistamus vel isti nos vincant
Quibus caesis vivere nos non iuvabit ii ipsi constitere ex adverso
Miseratione et formidine culpae fracta indole percontor te religione mentem attonitus
quodnam consilium sit magis salutare Declara hoc mihi Discipulus tuus ego sum doce me ad to conversum
Haud equidem praevideo , quid mihi propellat moerorem sensus meos torrentem
etsi nanciscar in orbe terrarum amplum sine rivali regnum in divosque ipsos etiam imperium
Sanjayas loquitur
His verbis affatus Chrishnam Arjunas hostium vexator
" Haud pugnabo " ita allocutus Nomium conticuit ille quidem
Hunc compellavit Chrishnas leniter arridens o Bharata
in utriusque agminis intervallo despondentem his verbis
Almum Numen loquitur
Non lugendos luctu prosecutus es at convenientes sapientiae sermones profers
Vita defunctos vel nundum defunctos luctu non presequuntur sapientes
Neque enim ego unquam non fui nec tu neque isti mortalium reges
neque est quando non futuri simus nos universi in posterum
Sicuti animantis in hoc corpore est infantia iuventus senium
perinde etiam novi corporis instauratio cordatus heic non trepidat
Elementorum autem contactus Cuntidis nate frigus caloremve voluptatem molestiamve praebentes
reciprocantes sunt ac fluxi hos tu perfer Bharata
Quem hi non perturbant virum o vir eximie
in voluptate ac molestia sibi parem constantem is ad immortalitatem conformatur
Quod vere non est id fieri nequit ut exsistat nec ut esse desinat quod vere est
amborumque horum perspectum discrimen iis qui rerum veritatem cernunt
Indelebile autem hoc scias est illud a quo Universum hoc expansum
deletionem inexhausti istius nemini efficere licet
Caduca haec corpora e sapientum sententia tenentur a spiritu immutabili
indelebili atque infinito quare pugna o Bharata
Qui eum arbitratur occisorem quive eundem censet occisum
hi ambo non recte intelligunt neque occidit ille neque occiditur
Non nascitur moriturve unquam non ille olim ortus est neque in posterum denuo oriturus
innatus immutabilis aeternus ille priscus non occiditus occiso corpore
Qui illum novit indelebilem aeternum innatum inexhaustum
quomodo is homo quempiam aut aliorum ministerio aut sua manu occidat
Perinde ac vestibus obsoletis abiectis novas sumit homo alias
sic abiectis corporibus obsoletis alia ingreditur nova spiritus
Non illum penetrant tela non illum comburit flamma
neque illum perfundunt aquae nec ventus exsiccat
Impenetrabilis ille incombustibilis ille imperfusibilis ille nec non inexsiccabilis
perpetuus omnivagus stabilis inconcussus ille atque aeternus
invisibilis ille inenarrabilis ille immutabilis ille declarantur
Quare quum talem cognoveris non luctu eum prosequi te oportet
At si illum vel maxime identidem natum et identidem arbitreris mortuum
ne sic quidem te o heros eum lugere oportet
Nam geniti certa mors est mortui certa generatio
quapropter in re inevitabili non te lugere oportet
Insensibile est animantium principium insensibilis exitus sensibilis medius inter utrumque status
quinam heic complorationi locus
Miraculi instar alius intuetur eum miraculi instar enarrat porro alius
miraculi instar eum alius enarratum audit sed quamvis audiverit non tamen novit eum quisquam
Spiritus semper invulnerabilis ille in cuiusque corpore , o Bharata
quare cuncta animantia non te lugere oportet
Proprii etiam officii memorem non te contemiscere oportet
legitimo bello melius quidquam militi evenire nequit
Fortunati sunt milites o Prithae fili
quibus contingit ultro oblata talis pugna quasi aperta coeli porta
Sin vero tu hanc legitimam pugnam haud perficias
proprii officii famaeque desertor labem contrahes
et infamiam insuper mortales fabulabuntur de te perennem
Generosi autem viri infamia est ipsa orte gravior
Metu e proelio te recessisse existimabunt proceres magnis curribus vecti
eorumque a quibus magni aestimatus fueras contemtum subibis
et contumeliosos sermones multos serent inimici tui
vituperantes tuam fortitudinem quo quid molestius evenire potest
Vel occisus coelum es adepturus vel victor terra potiere
Quare exsurge o Cuntidis nate ad pugnandum obfirmato animo
Voluptatem molestiamve pari loco ponens praemium iacturamve victoriam clademve
protinus ad pugnam accingere ita affectus nullam contrahes labem
Haec tibi exposita est secundum doctrinam rationalem sententia nunc autem secundum doctrinam spiritalem eandem accipe
cui sententiae addictus o princeps operum vincula abiicies
Nulla ibi est conatuum frustratio nec detrimentum exstat
vel tantillum huius religionis liberat ab ingenti formidine
Ad constantiam efformata sententia una heic est , o Curus proles
multipartitae autem ac infinitae sententiae inconstantium
Quam floridam istam orationem proferunt insipientes
Librorum sacrorum dictis gaudentes nec ultra quidquam dari affirmantes
cupiditatibus obnoxii sedem apud Superos finem bonorum praedicantes
orationem inquam insignes natales tanquam operum praemium pollicentem rituum varietate abundantem
quibus aliquis opes ac dominationem nanciscatur qui hac a recto proposito abrepti
circa opes ac dominationem ambitiosi sunt horum mens non componitur contemplatione ad perseverantiam
Ternarum qualitatum materiam exhibent Libri Sacri tu autem liber esto a ternis qualitatibus o Arjuna
liber a sensu rerum sibi invicem oppositarum constantia fretus de custodiendis et augendis opibus haud sollicitus tui compos
Quot usibus inservit puteus aquis undique confluentibus scatens
tot usus praestant universi Libri Sacri theologo prudenti
In ipso opere momentum tibi sit at nunquam in eius praemiis
Noli ad opera praemiis impelli nec otii ambitiosus esto
In devotione perstans opera perfice ambitione seposita o contemtor opum
in eventu prospero vel improspero aequabilis aequabilitas devotio dicitur
Longe sane inferiora sunt opera devotione mentis , o contemtor opum
In mente tua prasedidium quaere Miseri qui praemiis ad opera impelluntur
Mente devotus in hoc aevo utraque dimittit bene et male facta
Quare devotioni te devove devotio dexteritatem in operibus praebet
Mente devoti praemio operibus parto abiecto sapientes
generationum vinculis exsoluti progrediuntur ad sedem summae salutis
Quando mens tua praestigiarum ambages exsuperavit
tunc pervenies ad negleotum omnium quae de doctrina sacra disputari possunt vel disputata sunt
Sententiis theologicis antea distracta quando mens tua immota steterit
firmaque in contemplatione tunc devotio tibi obtinget
Arjunas loquitur
Quodnam est insigne viri confirmati in sapientia et assidui in contemplatione o Crishna
In meditando defixus quomodo loqui quomodo quiescere ac circa negotia versari solet
Almum numen loquitur
Quando relinquit cupiditates omnes quae animum afficiunt
secum semet ipso contentus tunc confirmatus in sapientia dicitur
In molestiis animo imperturbatus voluptatum illecebris haud obnoxius
procul habitis amore timore ira in meditando defixus Anachoreta dicitur
Qui undique affectionis expers quidquid illi obtingat faustum vel infaustum
neque exultat neque aversatur apud hunc sapientia est stabilita
Quando is sicuti testudo artus suos undecunque
sensus abstrahit a rebus quae sensibus observantur tunc apud eum sapientia est stabilita
Res sensibus obviae recedunt ab homine abstinente
temperantia eius insigni animadversa ipse appetitus recedit
At interdum Cuntidis nate viri prudentis
quamvis strenue annitentis sensus turbulenti animum vi abripiunt
His omnibus coercitis devotus sedeat in me solum intentus
cuius in potestate sensus sunt apud hunc saspientia est stabilita
In homine res sensibus obvias meditante propensio erga illas subnascitur
e propensione cupido e cupidine ira enascitur
ex ira exsistit ex ira exisistit temeritas e temeritate memoriae confusio
e memoriae confusione mentis iactura qua tandem ipse pessumdatur
Qui autem circa res versatur sensibus ab affectu et aversatione segregatis
ipsius voluntati parentibus animo bene composito is serenitatem consequitor
serenitate omnium molestiarum repudiatio in illo subnascitur
Cuius vero ingenium serenum hunc protinus mens totum occupat
Non inest mens non devoto neque inest sui conscientia
et qui sibi non sui conscius is tranquillitate caret since tranquillitate quomodo beatus esse possit
Sensibus circa res versantibus cuius animus obtemperat
eius sapientia illius impetu abripitur veluti tempestate navis in fluctibus
Quapropter o heros is cuius sensus cohibentur omnimodo a rebus
quae sensibus observantur apud hunc sapientia est stabilita
Quae nox est cunctis animantibus hanc pervigilat abstinens
qua vigilant animantes haec est nox verum intuentis anachoretae
Continuo sese explenti nec tamen ultra terminos suos redundanti occano qualiter aquae illabuntur
cui similiter omnes cupiditates illabuntur is tranquillitatem adipiscitur non qui cupiditatibus lascivit
Qui homo omnibus cupiditatibus repudiatis in vita versatur illecebrarum expers
liber a sui studio ac sui fiducia is tranquillitatem consequitur
Haec est divina statio o Prithae fili hanc adeptus non amplius trepidat
perstans in ea obitus quoque tempore ad exstinctionem in numine evehitur
hunc misericordia ita commotum lacrimis turbatos oculos suffusum
despondentem his verbis affatus est Madhus interfector
Almun Numen loquitur
Unde te haec perturbatio in rerum discrimine repente subiit
indigna honestis viam ad Superos obstruens ingloria o Arjuna
Noli mollitiae effeminatae te tradere non hoc te decet
Vili socordia abiecta age exsurge hostium vexator
Arjunas loquitur
Quomodo Bhishmam ego in proelio Dronamque o Madhus interfector
sagittis impugnabo amba mihi venerandi hostium interfector
Magistris magnopere suspiciendis haud caesis melius sane foret pane emendicato vesci per hoc aevum
caesis vero migistris opum avidis quoad vivam vescar dapibus sanguine pollutis
Neque hoc novimus utrum praestantius futurum sit nobis ut vel victores exsistamus vel isti nos vincant
Quibus caesis vivere nos non iuvabit ii ipsi constitere ex adverso
Miseratione et formidine culpae fracta indole percontor te religione mentem attonitus
quodnam consilium sit magis salutare Declara hoc mihi Discipulus tuus ego sum doce me ad to conversum
Haud equidem praevideo , quid mihi propellat moerorem sensus meos torrentem
etsi nanciscar in orbe terrarum amplum sine rivali regnum in divosque ipsos etiam imperium
Sanjayas loquitur
His verbis affatus Chrishnam Arjunas hostium vexator
" Haud pugnabo " ita allocutus Nomium conticuit ille quidem
Hunc compellavit Chrishnas leniter arridens o Bharata
in utriusque agminis intervallo despondentem his verbis
Almum Numen loquitur
Non lugendos luctu prosecutus es at convenientes sapientiae sermones profers
Vita defunctos vel nundum defunctos luctu non presequuntur sapientes
Neque enim ego unquam non fui nec tu neque isti mortalium reges
neque est quando non futuri simus nos universi in posterum
Sicuti animantis in hoc corpore est infantia iuventus senium
perinde etiam novi corporis instauratio cordatus heic non trepidat
Elementorum autem contactus Cuntidis nate frigus caloremve voluptatem molestiamve praebentes
reciprocantes sunt ac fluxi hos tu perfer Bharata
Quem hi non perturbant virum o vir eximie
in voluptate ac molestia sibi parem constantem is ad immortalitatem conformatur
Quod vere non est id fieri nequit ut exsistat nec ut esse desinat quod vere est
amborumque horum perspectum discrimen iis qui rerum veritatem cernunt
Indelebile autem hoc scias est illud a quo Universum hoc expansum
deletionem inexhausti istius nemini efficere licet
Caduca haec corpora e sapientum sententia tenentur a spiritu immutabili
indelebili atque infinito quare pugna o Bharata
Qui eum arbitratur occisorem quive eundem censet occisum
hi ambo non recte intelligunt neque occidit ille neque occiditur
Non nascitur moriturve unquam non ille olim ortus est neque in posterum denuo oriturus
innatus immutabilis aeternus ille priscus non occiditus occiso corpore
Qui illum novit indelebilem aeternum innatum inexhaustum
quomodo is homo quempiam aut aliorum ministerio aut sua manu occidat
Perinde ac vestibus obsoletis abiectis novas sumit homo alias
sic abiectis corporibus obsoletis alia ingreditur nova spiritus
Non illum penetrant tela non illum comburit flamma
neque illum perfundunt aquae nec ventus exsiccat
Impenetrabilis ille incombustibilis ille imperfusibilis ille nec non inexsiccabilis
perpetuus omnivagus stabilis inconcussus ille atque aeternus
invisibilis ille inenarrabilis ille immutabilis ille declarantur
Quare quum talem cognoveris non luctu eum prosequi te oportet
At si illum vel maxime identidem natum et identidem arbitreris mortuum
ne sic quidem te o heros eum lugere oportet
Nam geniti certa mors est mortui certa generatio
quapropter in re inevitabili non te lugere oportet
Insensibile est animantium principium insensibilis exitus sensibilis medius inter utrumque status
quinam heic complorationi locus
Miraculi instar alius intuetur eum miraculi instar enarrat porro alius
miraculi instar eum alius enarratum audit sed quamvis audiverit non tamen novit eum quisquam
Spiritus semper invulnerabilis ille in cuiusque corpore , o Bharata
quare cuncta animantia non te lugere oportet
Proprii etiam officii memorem non te contemiscere oportet
legitimo bello melius quidquam militi evenire nequit
Fortunati sunt milites o Prithae fili
quibus contingit ultro oblata talis pugna quasi aperta coeli porta
Sin vero tu hanc legitimam pugnam haud perficias
proprii officii famaeque desertor labem contrahes
et infamiam insuper mortales fabulabuntur de te perennem
Generosi autem viri infamia est ipsa orte gravior
Metu e proelio te recessisse existimabunt proceres magnis curribus vecti
eorumque a quibus magni aestimatus fueras contemtum subibis
et contumeliosos sermones multos serent inimici tui
vituperantes tuam fortitudinem quo quid molestius evenire potest
Vel occisus coelum es adepturus vel victor terra potiere
Quare exsurge o Cuntidis nate ad pugnandum obfirmato animo
Voluptatem molestiamve pari loco ponens praemium iacturamve victoriam clademve
protinus ad pugnam accingere ita affectus nullam contrahes labem
Haec tibi exposita est secundum doctrinam rationalem sententia nunc autem secundum doctrinam spiritalem eandem accipe
cui sententiae addictus o princeps operum vincula abiicies
Nulla ibi est conatuum frustratio nec detrimentum exstat
vel tantillum huius religionis liberat ab ingenti formidine
Ad constantiam efformata sententia una heic est , o Curus proles
multipartitae autem ac infinitae sententiae inconstantium
Quam floridam istam orationem proferunt insipientes
Librorum sacrorum dictis gaudentes nec ultra quidquam dari affirmantes
cupiditatibus obnoxii sedem apud Superos finem bonorum praedicantes
orationem inquam insignes natales tanquam operum praemium pollicentem rituum varietate abundantem
quibus aliquis opes ac dominationem nanciscatur qui hac a recto proposito abrepti
circa opes ac dominationem ambitiosi sunt horum mens non componitur contemplatione ad perseverantiam
Ternarum qualitatum materiam exhibent Libri Sacri tu autem liber esto a ternis qualitatibus o Arjuna
liber a sensu rerum sibi invicem oppositarum constantia fretus de custodiendis et augendis opibus haud sollicitus tui compos
Quot usibus inservit puteus aquis undique confluentibus scatens
tot usus praestant universi Libri Sacri theologo prudenti
In ipso opere momentum tibi sit at nunquam in eius praemiis
Noli ad opera praemiis impelli nec otii ambitiosus esto
In devotione perstans opera perfice ambitione seposita o contemtor opum
in eventu prospero vel improspero aequabilis aequabilitas devotio dicitur
Longe sane inferiora sunt opera devotione mentis , o contemtor opum
In mente tua prasedidium quaere Miseri qui praemiis ad opera impelluntur
Mente devotus in hoc aevo utraque dimittit bene et male facta
Quare devotioni te devove devotio dexteritatem in operibus praebet
Mente devoti praemio operibus parto abiecto sapientes
generationum vinculis exsoluti progrediuntur ad sedem summae salutis
Quando mens tua praestigiarum ambages exsuperavit
tunc pervenies ad negleotum omnium quae de doctrina sacra disputari possunt vel disputata sunt
Sententiis theologicis antea distracta quando mens tua immota steterit
firmaque in contemplatione tunc devotio tibi obtinget
Arjunas loquitur
Quodnam est insigne viri confirmati in sapientia et assidui in contemplatione o Crishna
In meditando defixus quomodo loqui quomodo quiescere ac circa negotia versari solet
Almum numen loquitur
Quando relinquit cupiditates omnes quae animum afficiunt
secum semet ipso contentus tunc confirmatus in sapientia dicitur
In molestiis animo imperturbatus voluptatum illecebris haud obnoxius
procul habitis amore timore ira in meditando defixus Anachoreta dicitur
Qui undique affectionis expers quidquid illi obtingat faustum vel infaustum
neque exultat neque aversatur apud hunc sapientia est stabilita
Quando is sicuti testudo artus suos undecunque
sensus abstrahit a rebus quae sensibus observantur tunc apud eum sapientia est stabilita
Res sensibus obviae recedunt ab homine abstinente
temperantia eius insigni animadversa ipse appetitus recedit
At interdum Cuntidis nate viri prudentis
quamvis strenue annitentis sensus turbulenti animum vi abripiunt
His omnibus coercitis devotus sedeat in me solum intentus
cuius in potestate sensus sunt apud hunc saspientia est stabilita
In homine res sensibus obvias meditante propensio erga illas subnascitur
e propensione cupido e cupidine ira enascitur
ex ira exsistit ex ira exisistit temeritas e temeritate memoriae confusio
e memoriae confusione mentis iactura qua tandem ipse pessumdatur
Qui autem circa res versatur sensibus ab affectu et aversatione segregatis
ipsius voluntati parentibus animo bene composito is serenitatem consequitor
serenitate omnium molestiarum repudiatio in illo subnascitur
Cuius vero ingenium serenum hunc protinus mens totum occupat
Non inest mens non devoto neque inest sui conscientia
et qui sibi non sui conscius is tranquillitate caret since tranquillitate quomodo beatus esse possit
Sensibus circa res versantibus cuius animus obtemperat
eius sapientia illius impetu abripitur veluti tempestate navis in fluctibus
Quapropter o heros is cuius sensus cohibentur omnimodo a rebus
quae sensibus observantur apud hunc sapientia est stabilita
Quae nox est cunctis animantibus hanc pervigilat abstinens
qua vigilant animantes haec est nox verum intuentis anachoretae
Continuo sese explenti nec tamen ultra terminos suos redundanti occano qualiter aquae illabuntur
cui similiter omnes cupiditates illabuntur is tranquillitatem adipiscitur non qui cupiditatibus lascivit
Qui homo omnibus cupiditatibus repudiatis in vita versatur illecebrarum expers
liber a sui studio ac sui fiducia is tranquillitatem consequitur
Haec est divina statio o Prithae fili hanc adeptus non amplius trepidat
perstans in ea obitus quoque tempore ad exstinctionem in numine evehitur